B 117-11 Kiraṇākhyatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 117/11
Title: Kiraṇākhyatantra
Dimensions: 30 x 10 cm x 83 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/132
Remarks:


Reel No. B 117-11 Inventory No. 33655

Title Kiraṇākhyatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30. 0 x 10.0. cm

Folios 83

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Date of Copying NS 819

Place of Deposit NAK

Accession No. 4/132

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

kailāsaśikha⟪lā⟫rārūḍhaṃ somaṃ somārddhaśekharaṃ, |

haraṃ ḍṛṣṭvā bravīt tārkṣya stutipūrvvam idaṃ vacaḥ ||

jayyambak (!) (2) vṛṣaskandha, bandhabhedavicakṣaṇa, |

jaya pravīra vīreśa jaya tripuradāhaka, |

jayākhilasureśāna śiracchedabhayānaka, |

jaya prathi(3)tasāmarthya,manmathasthitināsana, (!) || (fol. 1r1–3)

End

taddarśane tha tatkāryyaṃ saṃpūrṇṇā (!) vā bhaved vidhiḥ |

tasmin tu sthāpayet paścāt sahasrena (!) kutena tu |

aghore(83v1)ṇa punaḥ pūrvvaṃ yathā karmma tathākhilām, (!) |

śatakratuphalaṃ tasya yogābhyāna (!) tatphalaṃ |

tatphalaṃ bhavate (!) tasya jīrṇṇoddhāraṃ karoti yaḥ |

(2) khaṇḍasphuṭitasaskāraṃ (!) prāsāde ya (!) samācaret, |

rudralo[[ko]] bhavet tasya tasmin yogam avāpnuyāt ||     || (fol. 83r7–83v2)

Colophon

iti kiraṇākhye mahātantre (3) saptapaṃcāsatpaṭalaḥ (!)  samāptaṃ (!) || ❁ || ○ ||     ||

samvat 819 kārttikaśukla 12 dvādaśī, śaniścara,thva kū (4) saṃpūrṇṇaḥ śubhaḥ || (fol. 83v2–4)

Microfilm Details

Reel No. B 117/11

Date of Filming 07-10-1971

Exposures 88

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 5v–7r

Catalogued by MS/BK

Date 13-10-2006

Bibliography