B 117-11 Kiraṇākhyatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 117/11
Title: Kiraṇākhyatantra
Dimensions: 30 x 10 cm x 83 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/132
Remarks:
Reel No. B 117-11 Inventory No. 33655
Title Kiraṇākhyatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 30. 0 x 10.0. cm
Folios 83
Lines per Folio 7
Foliation figures in the middle right-hand margin on the verso
Date of Copying NS 819
Place of Deposit NAK
Accession No. 4/132
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
kailāsaśikha⟪lā⟫rārūḍhaṃ somaṃ somārddhaśekharaṃ, |
haraṃ ḍṛṣṭvā bravīt tārkṣya stutipūrvvam idaṃ vacaḥ ||
jayyambak (!) (2) vṛṣaskandha, bandhabhedavicakṣaṇa, |
jaya pravīra vīreśa jaya tripuradāhaka, |
jayākhilasureśāna śiracchedabhayānaka, |
jaya prathi(3)tasāmarthya,manmathasthitināsana, (!) || (fol. 1r1–3)
End
taddarśane tha tatkāryyaṃ saṃpūrṇṇā (!) vā bhaved vidhiḥ |
tasmin tu sthāpayet paścāt sahasrena (!) kutena tu |
aghore(83v1)ṇa punaḥ pūrvvaṃ yathā karmma tathākhilām, (!) |
śatakratuphalaṃ tasya yogābhyāna (!) tatphalaṃ |
tatphalaṃ bhavate (!) tasya jīrṇṇoddhāraṃ karoti yaḥ |
(2) khaṇḍasphuṭitasaskāraṃ (!) prāsāde ya (!) samācaret, |
rudralo[[ko]] bhavet tasya tasmin yogam avāpnuyāt || || (fol. 83r7–83v2)
Colophon
iti kiraṇākhye mahātantre (3) saptapaṃcāsatpaṭalaḥ (!) samāptaṃ (!) || ❁ || ○ || ||
samvat 819 kārttikaśukla 12 dvādaśī, śaniścara,thva kū (4) saṃpūrṇṇaḥ śubhaḥ || (fol. 83v2–4)
Microfilm Details
Reel No. B 117/11
Date of Filming 07-10-1971
Exposures 88
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 5v–7r
Catalogued by MS/BK
Date 13-10-2006
Bibliography